A 995-6 Jayadrathayāmala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 995/6
Title: Jayadrathayāmala
Dimensions: 30.3 x 4.5 cm x 394 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 843
Acc No.: NAK 3/358
Remarks:
Reel No. A 995-6 Inventory No. 24509
Title Jayadrathayāmala, ṣaṭka I
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material palm-leaf
State complete but damaged
Size 30.3 x 4.5 cm
Binding Hole 1 in the centre
Folios 394
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-358
Used for Edition no/yes
Manuscript Features
A statement on the last folio of the MS, written in Newari language and script with a later hand, reads that Hanumanta gave the MS to Lakṣmīrāya on Sunday, the full moon of Kārtika, NS 843.
Excerpts
Beginning
oṃ namaḥ śivādibhyo gurubhyaḥ ||
śrīśrīparamaśi〇vaśaktiśrīśrīnāthaaśeṣapāraṃparyakramasvagurupādāmbujaṃ yāvat praṇaumi |
ākrāṃtā caṃdralekhā karahṛtatamasā sajjaṭāmaṇḍalena
mantragrāso〇grasargagrathita⟪gaganagā⟫[[guṇagaṇā]] goviśālāli⟪kā⟩⟩[[mā]]lā |
vāṃtabhrāṃtapraśāṃtaprabhṛtiguṇagaṇā vāmavāmeti vāmā
vāmāṃ vāme bhivāmaṃ vitaratu vividhaṃ si〇ddhayogeśvarī vaḥ || ❁ ||
caṃdrabiṃbapratīkāśe hemapāṣāṇamaṃḍite |
sravannirjhariṇāṃbhoghachinnaṭaṃka⟪nāśā⟫[[samā]]kule |
viṭaṃkodagraśṛgāgradevayā〇nāvalaṃbini |
krīḍā prabhāṃti daityādipuraṃdhrīṃṇāṃ (!) samantataḥ | (fol. 1v1–4)
«Sub-colophons:»
iti śrībhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale 〇 mahātaṃtre caturviṃśatisāhasre prathamaṣaṭke śrīkālasaṃkarṣaṇīkalpe prathamaḥ paṭalaḥ || ○ ||
(fol. 10v3–4)
iti bhairavasrotasi vidyāpīṭhe 〇 śiracchede śrījayadrathayāmale mahātaṃtre caturviṃśatisāhasre kālasaṃkarṣaṇyāḥ kalpo dvitīyaḥ paṭalaḥ || ○ ||
(fol. 16r2–3)
iti bhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale mahātaṃtre kālasaṃkarṣaṇyāṃ nirvvāṇanirṇṇayo nā〇ma tṛtīyaḥ paṭalaḥ || ○ ||
(fols. 23v5–24r1)
iti bhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale ma〇hātaṃtre caturviṃśatisāhasre prathamaṣaṭke kālasaṃkarṣaṇyāṃ caturthaḥ paṭalaḥ || ○ ||
(fol. 31r5–v1)
etc.
End
tasmāt sarvvaprayatnena gurum anviṣya ya⁅tna⁆taḥ |
ubhayārthe pravṛtto yaḥ śiracchede sa ucya〇te |
mātṛkāvarṇṇamukhyais tu paṭalair maṇibhir yathā |
tamo hares tatra viśvaṃ +dīpyati subhāsvaraṃ || ❁ ||
iti bhairava〇srotasi vidyāpīṭhe śiracchede śrījayadrathayāmale mahātaṃtre ca[rviṃśati]sāhasre prathamaṣaṭke śrīkālasaṃkarṣaṇyāṃ 〇 vidyāsaṃpradāyaṣaṭkamāhātmyādivarṇṇanaṃ paṃcāśa(!)tamaḥ paṭalaḥ || ❁ ||
(fol. 141v2–4)
Colophon
samāptaṃ śrījayadrathayāmale prathamaṣaṭkam iti śu〇bhaṃ || ○ ||
ṣaṭvāmbuśīkarachannaṃ candralekhāvibhūṣitaṃ |
yo bibhartti jaṭādhāraṃ namas tasmai [[pinā]]kine || ❁ || (fol. 393r2–3)
«In Newari with a Later Hand:»
❖ saṃvat 843 kārttika, śukla, pūrṇṇamāsī, ādi〇tyavāra, thva kuhnu, thva saṃphuli, śrīlakṣmīrāya yāta bila, svanihmahanumantena niyā || || (fol. 393r4–5)
Microfilm Details
Reel No. A 995/6-996/1
Date of Filming 23-04-85
Exposures 403
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 20-04-2005
Bibliography