A 995-6 Jayadrathayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 995/6
Title: Jayadrathayāmala
Dimensions: 30.3 x 4.5 cm x 394 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 843
Acc No.: NAK 3/358
Remarks:


Reel No. A 995-6 Inventory No. 24509

Title Jayadrathayāmala, ṣaṭka I

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State complete but damaged

Size 30.3 x 4.5 cm

Binding Hole 1 in the centre

Folios 394

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-358

Used for Edition no/yes

Manuscript Features

A statement on the last folio of the MS, written in Newari language and script with a later hand, reads that Hanumanta gave the MS to Lakṣmīrāya on Sunday, the full moon of Kārtika, NS 843.

Excerpts

Beginning

oṃ namaḥ śivādibhyo gurubhyaḥ ||

śrīśrīparamaśi〇vaśaktiśrīśrīnāthaaśeṣapāraṃparyakramasvagurupādāmbujaṃ yāvat praṇaumi |

ākrāṃtā caṃdralekhā karahṛtatamasā sajjaṭāmaṇḍalena

mantragrāso〇grasargagrathita⟪gaganagā⟫[[guṇagaṇā]] goviśālāli⟪kā⟩⟩[[mā]]lā |

vāṃtabhrāṃtapraśāṃtaprabhṛtiguṇagaṇā vāmavāmeti vāmā

vāmāṃ vāme bhivāmaṃ vitaratu vividhaṃ si〇ddhayogeśvarī vaḥ || ❁ ||

caṃdrabiṃbapratīkāśe hemapāṣāṇamaṃḍite |

sravannirjhariṇāṃbhoghachinnaṭaṃka⟪nāśā⟫[[samā]]kule |

viṭaṃkodagraśṛgāgradevayā〇nāvalaṃbini |

krīḍā prabhāṃti daityādipuraṃdhrīṃṇāṃ (!) samantataḥ | (fol. 1v1–4)

«Sub-colophons:»

iti śrībhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale 〇 mahātaṃtre caturviṃśatisāhasre prathamaṣaṭke śrīkālasaṃkarṣaṇīkalpe prathamaḥ paṭalaḥ || ○ ||

(fol. 10v3–4)

iti bhairavasrotasi vidyāpīṭhe 〇 śiracchede śrījayadrathayāmale mahātaṃtre caturviṃśatisāhasre kālasaṃkarṣaṇyāḥ kalpo dvitīyaḥ paṭalaḥ || ○ ||

(fol. 16r2–3)

iti bhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale mahātaṃtre kālasaṃkarṣaṇyāṃ nirvvāṇanirṇṇayo nā〇ma tṛtīyaḥ paṭalaḥ || ○ ||

(fols. 23v5–24r1)

iti bhairavasrotasi vidyāpīṭhe śiracchede śrījayadrathayāmale ma〇hātaṃtre caturviṃśatisāhasre prathamaṣaṭke kālasaṃkarṣaṇyāṃ caturthaḥ paṭalaḥ || ○ ||

(fol. 31r5–v1)

etc.

End

tasmāt sarvvaprayatnena gurum anviṣya ya⁅tna⁆taḥ |

ubhayārthe pravṛtto yaḥ śiracchede sa ucya〇te |

mātṛkāvarṇṇamukhyais tu paṭalair maṇibhir yathā |

tamo hares tatra viśvaṃ +dīpyati subhāsvaraṃ || ❁ ||

iti bhairava〇srotasi vidyāpīṭhe śiracchede śrījayadrathayāmale mahātaṃtre ca[rviṃśati]sāhasre prathamaṣaṭke śrīkālasaṃkarṣaṇyāṃ 〇 vidyāsaṃpradāyaṣaṭkamāhātmyādivarṇṇanaṃ paṃcāśa(!)tamaḥ paṭalaḥ || ❁ ||

(fol. 141v2–4)

Colophon

samāptaṃ śrījayadrathayāmale prathamaṣaṭkam iti śu〇bhaṃ || ○ ||

ṣaṭvāmbuśīkarachannaṃ candralekhāvibhūṣitaṃ |

yo bibhartti jaṭādhāraṃ namas tasmai [[pinā]]kine || ❁ || (fol. 393r2–3)

«In Newari with a Later Hand:»

❖ saṃvat 843 kārttika, śukla, pūrṇṇamāsī, ādi〇tyavāra, thva kuhnu, thva saṃphuli, śrīlakṣmīrāya yāta bila, svanihmahanumantena niyā || || (fol. 393r4–5)

Microfilm Details

Reel No. A 995/6-996/1

Date of Filming 23-04-85

Exposures 403

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-04-2005

Bibliography